वांछित मन्त्र चुनें
आर्चिक को चुनें

त्व꣡ꣳ सो꣢मासि धार꣣यु꣢र्म꣣न्द्र꣡ ओजि꣢꣯ष्ठो अध्व꣣रे꣢ । प꣡व꣢स्व मꣳह꣣य꣡द्र꣢यिः ॥१३२३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वꣳ सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे । पवस्व मꣳहयद्रयिः ॥१३२३॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । सो꣣म । असि । धारयुः꣢ । म꣣न्द्रः꣢ । ओ꣡जि꣢꣯ष्ठः । अ꣣ध्वरे꣢ । प꣡व꣢꣯स्व । म꣣ꣳहय꣡द्र꣢यिः । म꣣ꣳहय꣢त् । र꣣यिः ॥१३२३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1323 | (कौथोम) 5 » 2 » 16 » 1 | (रानायाणीय) 10 » 11 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमेश्वर के गुणों का वर्णन करके उससे प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (सोम) जगत् के रचयिता रसनिधि परमात्मन् ! (त्वम्) आप (धारयुः) आनन्द-धाराओं को देने के इच्छुक, (मन्द्रः) तृप्त करनेवाले और (ओजिष्ठः) सबसे अधिक ओजस्वी (असि) हो। (मंहयद्रयिः) जिनका धन वृद्धि प्रदान करनेवाला वा कीर्ति देनेवाला है, ऐसे आप (अध्वरे) जीवन-यज्ञ में (पवस्व) हमें पवित्र करते हो ॥१॥

भावार्थभाषाः -

सब मनुष्य परमात्मा की आराधना करके पुण्य, धन, आनन्द और सन्तुष्टि को अपने जीवन में प्राप्त करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमेश्वरस्य गुणानुपवर्ण्य तं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (सोम) जगत्स्रष्टः रसनिधे परमात्मन् ! (त्वम्) धारयुः आनन्दधाराप्रदानकामः। [धाराः परेषामिच्छतीति धारयुः। छन्दसि परेच्छायां क्यच्, तत उः प्रत्ययः।] (मन्द्रः) तृप्तिकारकः, (ओजिष्ठः) ओजस्वितमश्च (असि) वर्तसे। (मंहयद्रयिः२) वृद्धिप्रदधनः कीर्तिकरधनो वा। [मंहयन् वृद्धिं कीर्तिं वा कुर्वन् रयिः धनं यस्य स इति बहुव्रीहिः। महि वृद्धौ भ्वादिः, ण्यन्तः, यद्वा महि भासार्थः चुरादिः, शतरि मंहयद् इति] त्वम् (अध्वरे) जीवनयज्ञे (पवस्व) अस्मान् पुनीहि ॥१॥

भावार्थभाषाः -

सर्वे जनाः परमेश्वरमाराध्य पुण्यं धनमानन्दं सन्तुष्टिं च स्वजीवने प्राप्नुवन्तु ॥१॥